Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 121

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

सुकृतलोकप्राप्तिः

-४ कौशिकः। अग्निः, ३ तारके। १-२ त्रिष्टुप्, ३-४ अनुष्टुप्।
वि॒षाणा॒ पाशा॒न् वि ष्याध्य॒स्मद् य उ॑त्त॒मा अ॑ध॒मा वा॑रु॒णा ये।
दु॒ष्वप्न्यं॑ दुरि॒तं नि ष्वा॒स्मदथ॑ गच्छेम सुकृ॒तस्य॑ लो॒कम्॥१॥
यद् दारु॑णि ब॒ध्यसे॒ यच्च॒ रज्ज्वां॒ यद् भूम्यां॑ ब॒ध्यसे॒ यच्च॑ वा॒चा।
अ॒यं तस्मा॒द् गार्ह॑पत्यो नो अ॒ग्निरुदिन्न॑याति सुकृ॒तस्य॑ लो॒कम्॥२॥
उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के ।
प्रेहामृत॑स्य यच्छतां॒ प्रैतु॑ बद्धक॒मोच॑नम्॥३॥
वि जि॑हीष्व लो॒कं कृ॑णु ब॒न्धान्मु॑ञ्चासि॒ बद्ध॑कम्।
योन्या॑ इव॒ प्रच्यु॑तो॒ गर्भः॑ प॒थः सर्वां॒ अनु॑ क्षिय ॥४॥