Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 033

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

इन्द्रस्तवः।

१-३ जाटिकायनः। इन्द्रः। गायत्री, २ अनुष्टुप्।
यस्ये॒दमा रजो॒ युज॑स्तु॒जे जना॒ वनं॒ स्वः ।
इन्द्र॑स्य॒ रन्त्यं॑ बृ॒हत्॥१॥
नाधृ॑ष॒ आ द॑धृषते धृषा॒णो धृ॑षि॒तः शवः॑ ।
पु॒रा यथा॑ व्य॒थिः श्रव॒ इन्द्र॑स्य॒ नाधृ॑षे॒ शवः॑ ॥२॥
स नो॑ ददातु॒ तां र॒यिमु॒रुं पि॒शङ्ग॑संदृशम्।
इन्द्रः॒ पति॑स्तु॒विष्ट॑मो॒ जने॒ष्वा॥३॥