Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 102

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

अभिसांमनस्यम्।

१-३ जमदग्निः। अश्विनौ। अनुष्टुप्।
यथा॒यं वा॒हो अ॑श्विना स॒मैति॒ सं च॒ वर्त॑ते ।
ए॒वा माम॒भि ते॒ मनः॑ स॒मैतु॒ सं च॑ वर्तताम्॥१॥
आहं खि॑दामि ते॒ मनो॑ राजा॒श्वः पृ॒ष्ट्यामि॑व ।
रे॒ष्मच्छि॑न्नं॒ यथा॒ तृणं॒ मयि॑ ते वेष्टतां॒ मनः॑ ॥२॥
आञ्ज॑नस्य म॒दुघ॑स्य॒ कुष्ठ॑स्य॒ नल॑दस्य च ।
तु॒रो भग॑स्य॒ हस्ता॑भ्यामनु॒रोध॑न॒मुद् भ॑रे ॥३॥