Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 026

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

पाप्मनाशनम्।

१-३ ब्रह्म। पाप्मा। अनुष्टुप्।
अव॑ मा पाप्मन्त्सृज व॒शी सन् मृ॑डयासि नः ।
आ मा॑ भ॒द्रस्य॑ लो॒के पा॑प्मन् धे॒ह्यवि॑ह्रुतम्॥१॥
यो नः॑ पाप्म॒न् न जहा॑सि॒ तमु॑ त्वा जहिमो व॒यम्।
प॒थामनु॑ व्या॒वर्त॑ने॒ऽन्यं पा॒प्मानु॑ पद्यताम्॥२॥
अ॒न्यत्रा॒स्मन्न्युऽच्यतु सहस्रा॒क्षो अम॑र्त्यः ।
यं द्वेषा॑म॒ तमृ॑च्छतु॒ यमु॑ द्वि॒ष्मस्तमिज्ज॑हि ॥३॥