Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 099

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

संग्रामजयः।

१-३ अथर्वा। इन्द्रः, सोमः, सविता च। अनुष्टुप्, ३ भुरिग्बृहती (सौम्या सावित्री)।
अ॒भि त्वे॑न्द्र॒ वरि॑मतः पु॒रा त्वां॑हूर॒णाद्धु॑वे ।
ह्वया॑म्यु॒ग्रं चे॒त्तारं॑ पु॒रुणा॑मानमेक॒जम्॥१॥
यो अ॒द्य सेन्यो॑ व॒धो जिघां॑सन् न उ॒दीर॑ते ।
इन्द्र॑स्य॒ तत्र॑ बा॒हू स॑म॒न्तं परि॑ दद्मः ॥२॥
परि॑ दद्म॒ इन्द्र॑स्य बा॒हू स॑म॒न्तं त्रा॒तुस्त्राय॑तां नः ।
देव॑ सवितः॒ सोम॑ राजन्त्सु॒मन॑सं मा कृणु स्व॒स्तये॑ ॥३॥