Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 081

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

गर्भाधानम्।

१-३ अथर्वा। आदित्यः, ३ त्वष्टा। अनुष्टुप्।
य॒न्तासि॒ यच्छ॑से॒ हस्ता॒वप॒ रक्षां॑सि सेधसि ।
प्र॒जां धनं॑ च गृह्णा॒नः प॑रिह॒स्तो अ॑भूद॒यम्॥१॥
परि॑हस्त॒ वि धा॑रय॒ योनिं॒ गर्भा॑य॒ धात॑वे ।
मर्या॑दे पु॒त्रमा धे॑हि॒ तं त्वमा ग॑मयागमे ॥२॥
यं प॑रिह॒स्तमबि॑भ॒रदि॑तिः पुत्रका॒म्या।
त्वष्टा॒ तम॑स्या॒ आ ब॑ध्ना॒द् यथा॑ पु॒त्रं जना॒दिति॑॥३॥