Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 106

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

दूर्वाशाला

१-३ प्रमोचनः। दूर्वाशाला। अनुष्टुप्।
आय॑ने ते प॒राय॑णे दूर्वा॑ रोहतु पु॒ष्पिणीः॑ ।
उत्सो॑ वा॒ तत्र॒ जाय॑तां ह्रदो वा॑ पु॒ण्डरी॑कवान्॥१॥
अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम्।
मध्ये॑ ह्र॒दस्य॑ नो गृ॒हाः प॑रा॒चीना॒ मुखा॑ कृधि ॥२॥
हि॒मस्य॑ त्वा ज॒रायु॑णा॒ शाले॒ परि॑ व्ययामसि ।
शी॒तह्र॑दा॒ हि नो॒ भुवो॒ऽग्निष्कृ॑णोतु भेष॒जम्॥३॥