Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 054

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

अमित्रदम्भनम्।

१-३ ब्रह्मा। अग्नीषोमौ। अनुष्टुप्।

इ॒दं तद् यु॒ज उत्त॑र॒मिन्द्रं॑ शुम्भा॒म्यष्ट॑ये ।
अ॒स्य क्ष॒त्रं श्रियं॑ म॒हीं वृ॒ष्टिरि॑व वर्धया॒ तृण॑म्॥१॥
अ॒स्मै क्ष॒त्रम॑ग्नीषोमाव॒स्मै धा॑रयतं र॒यिम्।
इ॒मं रा॒ष्ट्रस्या॑भीव॒र्गे कृ॑णु॒तं यु॒ज उत्त॑रम्॥२॥
सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्मां अ॑भि॒दास॑ति ।
सर्वं॒ तं र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते॥३॥