Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 141

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

गोकर्णयोर्लक्ष्यकरणम्।

१-३ विश्वामित्रः। अश्विनौ। अनुष्टुप्।
वा॒युरे॑नाः स॒माक॑र॒त् त्वष्टा॒ पोषा॑य ध्रियताम्।
इन्द्र॑ आभ्यो॒ अधि॑ ब्रवद् रु॒द्रो भू॒म्ने चि॑कित्सतु ॥१॥
लोहि॑तेन॒ स्वधि॑तिना मिथु॒नं कर्ण॑योः कृधि ।
अक॑र्ताम॒श्विना॒ लक्ष्म॒ तद॑स्तु प्र॒जया॑ ब॒हु॥२॥
यथा॑ च॒क्रुर्दे॑वासु॒रा यथा॑ मनु॒ष्याऽउ॒त।
ए॒वा स॑हस्रपो॒षाय॑ कृणु॒तं लक्ष्मा॑श्विना ॥३॥