Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 001

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

अमृतप्रदाता

१-३ अथर्वा। सविता। उष्णिक्, १ त्रिपदा पिपिलिकमध्या साम्नी जगती, २-३ पिपीलिकमध्या पुरउष्णिक्।
दो॒षो गा॑य बृ॒हद् गा॑य द्यु॒मद् धे॑हि ।
आथ॑र्वण स्तु॒हि दे॒वं स॑वि॒तार॑म्॥१॥
तमु॑ ष्टुहि॒ यो अ॒न्तः सिन्धौ॑ सू॒नुः ।
स॒त्यस्य॒ युवा॑न॒मद्रो॑घवाचं सु॒शेव॑म्॥२॥
स घा॑ नो दे॒वः स॑वि॒ता सा॑विषद॒मृता॑नि॒ भूरि॑ ।
उ॒भे सु॑ष्टुती सु॒गात॑वे ॥३॥