Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 016

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

अक्षिरोगभैषजम्।

१-४ शौनकः। चन्द्रमाः, मन्त्रोक्तदेवताः, अनुष्टुप्, १ निचृत्त्रिपदा गायत्री,
३ बृहतीगर्भा ककुम्मत्यनुष्टुप्, ४ त्रिपदा प्रतिष्ठा।
आब॑यो॒ अना॑बयो॒ रस॑स्त उ॒ग्र आ॑बयो ।
आ ते॑ कर॒म्भम॑द्मसि ॥१॥
वि॒हह्लो॒ नाम॑ ते पि॒ता म॒दाव॑ती॒ नाम॑ ते मा॒ता।
स हि॑न॒ त्वम॑सि॒ यस्त्वमा॒त्मान॒माव॑यः ॥२॥
तौवि॑लि॒केऽवे॑ल॒यावा॒यमै॑ल॒ब ऐ॑लयीत्।
ब॒भ्रुश्च॑ ब॒भ्रुक॑र्ण॒श्चापे॑हि॒ निरा॑ल ॥३॥
अ॒ल॒साला॑सि॒ पूर्व॑ सि॒लाञ्जा॑ला॒स्युत्त॑रा ।
नी॒ला॒ग॒ल॒साला॑ ॥४॥