Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 034

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

शत्रुनाशनम्।

१-५ चातनः। अग्निः। गायत्री।

प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम्।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥१॥
यो रक्षां॑सि नि॒जूर्व॑त्य॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ ।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥२॥
यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते ।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥३॥
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति ।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥४॥
यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत ।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥५॥