Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 100

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

विषदूषणम्।

१-३ गरुत्मान्। वनस्पतिः। अनुष्टुप्।
दे॒वा अ॑दुः॒ सूर्यो॑ अदाद् द्यौर॑दात् पृथि॒व्यऽदात्।
ति॒स्रः सर॑स्वतिरदुः॒ सचि॑त्ता विष॒दूष॑णम्॥१॥
यद् वो॑ दे॒वा उ॑पजीका॒ आसि॑ञ्च॒न् धन्व॑न्युद॒कम्।
तेन॑ दे॒वप्र॑सूतेने॒दं दू॑षयता वि॒षम्॥२॥
असु॑राणां दुहि॒तासि॒ सा दे॒वाना॑मसि॒ स्वसा॑ ।
दि॒वस्पृ॑थि॒व्याः संभू॑ता॒ सा च॑कर्थार॒सं वि॒षम्॥३॥