Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 124

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

निर्ऋत्यपस्तरणम्।

१-३ अथर्वा। दिव्या आपः। त्रिष्टुप्।
दि॒वो नु मां बृ॑ह॒तो अ॒न्तरि॑क्षाद॒पां स्तो॒को अ॒भ्यऽपप्तद् रसे॑न ।
समि॑न्द्रि॒येण॒ पय॑सा॒हम॑ग्ने॒ छन्दो॑भिर्य॒ज्ञैः सु॒कृतां॑ कृ॒तेन॑ ॥१॥
यदि॑ वृ॒क्षाद॒भ्यप॑प्त॒त् फलं॒ तद् यद्य॒न्तरि॑क्षा॒त् स उ॑ वा॒युरे॒व।
यत्रास्पृ॑क्षत् त॒न्वो॒३यच्च॒ वास॑स॒ आपो॑ नुदन्तु॒ निरृ॑तिं परा॒चैः ॥२॥
अ॒भ्यञ्ज॑नं सुर॒भि सा समृ॑द्धि॒र्हिर॑ण्यं॒ वर्च॒स्तदु॑ पू॒त्रिम॑मे॒व।
सर्वा॑ प॒वित्रा॒ वित॒ताध्य॒स्मत् तन्मा ता॑री॒न्निरृ॑ति॒र्मो अरा॑तिः ॥३॥