Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 009

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

कामात्मा

१-३ जमदग्निः। कामात्मा, ३ गावः। अनुष्टुप्।
वाञ्छ॑ मे त॒न्वं॑१ पादौ॒ वाञ्छा॒क्ष्यौ॒३वाञ्छ॑ स॒क्थ्यौऽ।
अ॒क्ष्यौऽ वृष॒ण्यन्त्याः॒ केशा॒ मां ते॑ कामे॑न शुष्यन्तु ॥१॥
मम॑ त्वा दोषणि॒श्रिषं॑ कृ॒णोमि॑ हृदय॒श्रिष॑म्।
यथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥२॥
यासां॒ नाभि॑रा॒रेह॑णं हृ॒दि सं॒वन॑नं कृ॒तम् ।
गावो॑ घृ॒तस्य॑ मा॒तरो॒ ऽमूं सं वा॑नयन्तु मे ॥३॥