Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 043

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

मन्युशमनम्।

१-३ भृग्वङ्गिराः (परस्परचित्तैकीकरणकामः)। मन्युशमनम्। अनुष्टुप्।

अ॒यं द॒र्भो विम॑न्युकः॒ स्वाय॒ चार॑णाय च ।
म॒न्योर्विम॑न्युकस्या॒यं म॑न्यु॒शम॑न उच्यते ॥१॥
अ॒यं यो भूरि॑मूलः समु॒द्रम॑व॒तिष्ठ॑ति ।
द॒र्भः पृ॑थि॒व्या उत्थि॑तो मन्यु॒शम॑न उच्यते ॥२॥
वि ते॑ हन॒व्यां श॒रणिं॒ वि ते॒ मुख्यां॑ नयामसि ।
यथा॑व॒शो न वादि॑षो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥३॥