Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 066

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

शत्रुनाशनम्।

१-३ अथर्वा। इन्द्रः। अनुष्टुप्, १ त्रिष्टुप्।
निर्ह॑स्तः शत्रु॑रभि॒दास॑न्नस्तु॒ ये सेना॑भि॒र्युध॑मा॒यन्त्य॒स्मान्।
सम॑र्पयेन्द्र मह॒ता व॒धेन॒ द्रात्वे॑षामघहा॒रो विवि॑द्धः ॥१॥
आ॒त॒न्वा॒ना आ॒यच्छ॒न्तोऽस्य॑न्तो॒ ये च॒ धाव॑थ ।
निर्ह॑स्ताः शत्रवः स्थ॒नेन्द्रो॑ वोऽद्य परा॑शरीत्॥२॥
निर्ह॑स्ताः सन्तु॒ शत्र॒वोऽङ्गै॑षां म्लापयामसि ।
अथै॑षामिन्द्र॒ वेदां॑सि शत॒शो वि भ॑जामहै ॥३॥