Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 109

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

पिप्पली-भैषज्यम्।

१-३ अथर्वा। पिप्पली-भैषज्यं, आयुः। अनुष्टुप्।
पि॒प्प॒ली क्षि॑प्तभेष॒ज्यू॒३ताति॑विद्धभेष॒जी।
तां दे॒वाः सम॑कल्पयन्नि॒यं जीवि॑त॒वा अल॑म्॥१॥
पि॒प्प॒ल्यः॑१ सम॑वदन्ताय॒तीर्जन॑ना॒दधि॑ ।
यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥२॥
असु॑रास्त्वा॒ न्यऽखनन् दे॒वास्त्वोद॑वप॒न् पुनः॑ ।
वा॒तीकृ॑तस्य भेष॒जीमथो॑ क्षि॒प्तस्य॑ भेष॒जीम्॥३॥