Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 107

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

विश्वजित्।

१-४ शन्तातिः। विश्वजित्। अनुष्टुप्।

विश्व॑जित् त्रायमा॒णायै॑ मा॒ परि॑ देहि ।
त्राय॑माणे द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒द् यच्च॑ नः॒ स्वम्॥१॥
त्राय॑माणे विश्व॒जिते॑ मा॒ परि॑ देहि ।
विश्व॑जिद् द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पाद् यच्च॑ नः॒ स्वम्॥२॥
विश्व॑जित् कल्या॒ण्यैऽ मा॒ परि॑ देहि ।
कल्या॑णि द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पाद् यच्च॑ नः॒ स्वम्॥३॥
कल्या॑णि सर्व॒विदे॑ मा॒ परि॑ देहि ।
सर्व॑विद् द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पाद् यच्च॑ नः॒ स्वम्॥४॥