Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 036

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

वैश्वानरः।

१-३ अथर्वा (स्वस्त्ययनकामः)। अग्निः। गायत्री।
वऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म्।
अज॑स्रं घ॒र्ममी॑महे ॥१॥
स विश्वा॑ प्रति॑ चाक्लृप ऋ॒तूंरुत् सृ॑जते व॒शी।
य॒ज्ञस्य॒ वय॑ उत्ति॒रन्॥२॥
अ॒ग्निः परे॑षु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य ।
स॒म्राडेको॒ वि रा॑जति ॥३॥