SELECT KANDA

SELECT SUKTA OF KANDA 01

Atharvaveda Shaunaka Samhita – Kanda 01 Sukta 001

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

मेधाजननम्।

१-४ अथर्वा। वाचस्पतिः। अनुष्टुप्, ४ चतुष्पदा विराडुरोबृहती।
ये॑ त्रिषप्ताः प॑रि॒य॑न्ति वि॑श्वा रू॒पाणि॒ बिभ्र॑तः ।
वा॒चस्प॒तिर्बला॒ तेषां॑ तन्वो॒ अ॒द्य द॑धातु मे ॥१॥
पु॑नरे॑हि वचस्पते दे॒वेन॒ म॑नसा स॒ह।
वसो॑ष्पते॒ नि र॑मय॒ मय्ये॒वास्तु॒ मयि॑ श्रु॒तम्॥२॥
इ॒हैवाभि॑ वि त॑नू॒भे आर्त्नी॑ इव॒ ज्य॑या ।
वा॒चस्पति॒र्नि य॑च्छतु॒ मय्ये॒वा॑स्तु॒ मयि॑ श्रु॒तम्॥३॥
उ॑पहूतो वा॒चस्पति॒रुपा॒स्मान् वा॒चस्प॑तिर्ह्वयताम्।
सं श्रु॒तेन॑ गमेमहि॒ मा श्रु॒तेन॒ वि रा॑धिषि ॥४॥