SELECT KANDA

SELECT SUKTA OF KANDA 01

Atharvaveda Shaunaka Samhita – Kanda 01 Sukta 034

A
A+

मधुविद्या।

१-५ अथर्वा।मधुवनस्पतिः। अनुष्टुप्।
इ॒यं वी॒रुन्मधु॑जाता॒ मधु॑ना त्वा खनामसि ।
मधो॒रधि॒ प्रजा॑तासि॒ सा नो॒ मधु॑मतस्कृधि ॥१॥
जि॒ह्वाया॒ अग्रे॒ मधु॑ मे जिह्वामू॒ले म॒धूल॑कम्।
ममेदह॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥२॥
मधु॑मन्मे नि॒क्रम॑णं॒ मधु॑मन्मे प॒राय॑णम्।
वा॒चा व॑दामि॒ मधु॑मद् भू॒यासं॒ मधु॑संदृशः ॥३॥
मधो॑रस्मि॒ मधु॑तरो म॒दुघा॒न्मधु॑मत्तरः ।
मामित् किल॒ त्वं वनाः॒ शाखां॒ मधु॑मतीमिव ॥४॥
परि॑ त्वा परित॒त्नुने॒क्षुणा॑गा॒मवि॑द्विषे ।
यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥५॥