SELECT KANDA

SELECT SUKTA OF KANDA 01

Atharvaveda Shaunaka Samhita – Kanda 01 Sukta 007

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

यातुधाननाशनम्।

१-७ चातनः। अग्निः (जातवेदाः), ३ अग्नीन्द्रौ। अनुष्टुप्, ५ त्रिष्टुप्।
स्तु॒वा॒नम॑ग्न॒ आ व॑ह यातु॒धानं॑ किमी॒दिन॑म्।
त्वं हि दे॑व वन्दि॒तो ह॒न्ता दस्यो॑र्ब॒भूवि॑थ ॥१॥
आज्य॑स्य परमेष्ठिन् जात॑वेद॒स्तनू॑वशिन्।
अग्ने॑ तौ॒लस्य॒ प्राशा॑न यातु॒धाना॒न् वि ला॑पय ॥२॥
वि ल॑पन्तु यातु॒धाना॑ अ॒त्त्रिणो॒ ये कि॑मी॒दिनः॑ ।
अथे॒दम॑ग्ने नो ह॒विरिन्द्र॑श्च प्रति॑ हर्यतम्॥३॥
अ॒ग्नि पूर्व॒ आ र॑भतां॒ प्रेन्द्रो॑ नुदतु बाहु॒मा॑न्।
ब्रवी॑तु॒ सर्वो॑ यातु॒मान॒यम॒स्मीत्येत्य॑ ॥४॥
पश्या॑म ते वी॒र्यं॒ जातवेदः॒ प्र णो॑ ब्रूहि यातु॒धाना॑न् नृचक्षः ।
त्वया॒ सर्वे॒ परि॑तप्ताः पु॒रस्तात्त आ य॑न्तु प्रब्रुवा॒णा उपे॒दम्॥५॥
आ र॑भस्व जातवेदो॒ऽस्माकार्था॑य जज्ञिषे ।
दू॒तो नो॑ अग्ने भू॒त्वा या॑तु॒धाना॒न् वि ला॑पय ॥६॥
त्व॑मग्ने यातु॒धाना॒नुप॑बद्धाँ इ॒हा व॑ह ।
अथै॑षा॒मिन्द्रो॒ वज्रे॒णापि॑ शी॒र्षाणि॑ वृश्चतु ॥७॥