SELECT KANDA

SELECT SUKTA OF KANDA 01

Atharvaveda Shaunaka Samhita – Kanda 01 Sukta 022

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

हृद्रोग-कामिला-नाशनम्।

१-४ ब्रह्मा। सूर्यो, हरिमा हृद्रोगश्च। अनुष्टुप्।
अनु॒ सूर्य॒मुद॑यतां हृद्दयो॒तो ह॑रि॒मा च॑ ते ।
गो रोहि॑तस्य॒ वर्णे॑न॒ तेन॑ त्वा॒ परि॑ दध्मसि ॥१॥
परि॑ त्वा॒ रोहि॑तै॒र्वर्णै॑र्दीर्घायु॒त्वाय॑ दध्मसि ।
यथा॒यम॑र॒पा अस॒दथो॒ अह॑रितो॒ भुव॑त्॥२॥
या रोहि॑णीर्देव॒त्या॒३ गावो॒ या उ॒त रोहि॑णीः ।
रू॒पंरू॑पं वयो॑वय॒स्ताभि॑ष्ट्वा॒ परि॑ दध्मसि ॥३॥
शुके॑षु ते हरि॒माणं॑ रोप॒णाका॑सु दध्मसि ।
अथो॒ हारि॑द्रवेषु ते हरि॒माणं॒ नि द॑ध्मसि ॥४॥