SELECT KANDA

SELECT SUKTA OF KANDA 01

Atharvaveda Shaunaka Samhita – Kanda 01 Sukta 028

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

रक्षोघ्नम्।

१-४ चातनः। १-२ अग्निः, ३-४ यातुधानीः। अनुष्टुप्, ३ विराट् पथ्याबृहती, ४ पथ्यापङ्क्तिः।
उप॒ प्रागा॑द् दे॒वो अ॒ग्नी र॑क्षो॒हामी॑व॒चात॑नः ।
दह॒न्नप॑ द्वया॒विनो॑ यातु॒धाना॑न् किमी॒दिनः॑ ॥१॥
प्रति॑ दह यातु॒धाना॒न् प्रति॑ देव किमी॒दिनः॑ ।
प्र॒तीचीः॑ कृष्णवर्तने॒ सं द॑ह यातुधा॒न्यः ॥२॥
या श॒शाप॒ शप॑नेन॒ याघं मूर॑माद॒धे।
या रस॑स्य॒ हर॑णाय जा॒तमा॑रे॒भे तो॒कम॑त्तु॒ सा॥३॥
पु॒त्रम॑त्तु यातुधा॒नीः स्वसा॑रमु॒त न॒प्त्यऽम्।
अधा॑ मि॒थो वि॑के॒श्यो॒३वि घ्न॑तां यातुधा॒न्यो॒३वि तृ॑ह्यन्तामरा॒य्यः ॥४॥