SELECT KANDA

SELECT SUKTA OF KANDA 01

Atharvaveda Shaunaka Samhita – Kanda 01 Sukta 021

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

शत्रुनिवारणम्।

१-४ अथर्वा। इन्द्रः। अनुष्टुप्।
स्वस्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो॑ व॒शी।
वृषेन्द्रः॑ पु॒र ए॑तु नः सोम॒पा अ॑भयंक॒रः ॥१॥
वि न॑ इन्द्र॒ मृधो॑ जहि नीचा॒ य॑च्छ पृतन्य॒तः ।
अ॒ध॒मं ग॑मया॒ तमो॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥२॥
वि रक्षो॒ वि मृधो॑ जहि वि वृ॒त्रस्य॒ हनू॑ रुज ।
वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥३॥
अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो व॒धम्।
वि महच्छर्म॑ यच्छ॒ वरी॑यो यावया व॒धम्॥४॥