SELECT KANDA

SELECT SUKTA OF KANDA 01

Atharvaveda Shaunaka Samhita – Kanda 01 Sukta 027

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

स्वस्त्ययनम्।

१-४ अथर्वा(स्वस्त्ययनकामः)। (चन्द्रमाः,) इन्द्रणी (च)। अनुष्टुप्, १ पथ्यापङ्क्तिः।
अ॒मूः पा॒रे पृ॑दा॒क्व ऽ स्त्रिष॒प्ता निर्ज॑रायवः ।
तासां॑ ज॒रायु॑भिर्व॒यम॒क्ष्या॒वपि॑ व्ययामस्यघा॒योः प॑रिप॒न्थिनः॑ ॥१॥
विषू॑च्येतु कृन्त॒ती पिना॑कमिव॒ बिभ्र॑ती ।
विष्व॑क् पुन॒र्भुवा॒ मनोऽस॑मृद्धा अघा॒यवः॑ ॥२॥
न ब॒हवः॒ सम॑शक॒न् नार्भ॒का अ॒भि दा॑धृषुः ।
वे॒णोरद्गा॑ इवा॒भितोऽस॑मृद्धा अघा॒यवः॑ ॥३॥
प्रेतं॑ पादौ॒ प्र स्फु॑रतं॒ वह॑तं पृण॒तो गृ॒हान्।
इ॒न्द्रा॒ण्येऽतु प्रथ॒माजी॒तामु॑षिता पु॒रः ॥४॥