SELECT KANDA

SELECT SUKTA OF KANDA 01

Atharvaveda Shaunaka Samhita – Kanda 01 Sukta 032

A
A+

महद्ब्रह्म।

१-४ ब्रह्मा। द्यावापृथिवी। अनुष्टुप्, २ ककुम्मत्यनुष्टुप्।
इ॒दं ज॑नासो वि॒दथ॑ म॒हद् ब्रह्म॑ वदिष्यति ।
न तत् पृ॑थिव्यां नो दि॒वि येन॑ प्रा॒णन्ति॑ वी॒रुधः॑ ॥१॥
अ॒न्तरि॑क्ष आसां॒ स्थाम॑ श्रान्त॒सदा॑मिव ।
आ॒स्थान॑म॒स्य भू॒तस्य॑ वि॒दुष्टद् वे॒धसो॒ न वा॑ ॥२॥
यद् रोद॑सी॒ रेज॑माने॒ भूमि॑श्च नि॒रत॑क्षतम्।
आ॒र्द्रं तद॒द्य स॑र्व॒दा स॑मु॒द्रस्ये॑व स्रो॒त्याः ॥३॥
विश्व॑म॒न्याम॑भी॒वार॒ तद॒न्यस्या॒मधि॑श्रि॒तम्।
दि॒वे च॑ वि॒श्ववे॑दसे पृथि॒व्यै चा॑करं॒ नमः॑ ॥४॥