Atharvaveda Shaunaka Samhita – Kanda 07 Sukta 078

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

वन्दमोचनम्।

१-२ अथर्वा। अग्निः। १ परोष्णिक्, २ त्रिष्टुप्।
वि ते॑ मुञ्चामि रश॒नां वि योक्त्रं॒ वि नि॒योज॑नम्।
इ॒हैव त्वमज॑स्र एध्यग्ने ॥१॥
अ॒स्मै क्ष॒त्राणि॑ धा॒रय॑न्तमग्ने यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न ।
दी॒दि॒ह्य॑१स्मभ्यं॒ द्रवि॑णे॒ह भ॒द्रं प्रेमं वो॑चो हवि॒र्दां दे॒वता॑सु ॥२॥