Atharvaveda Shaunaka Samhita – Kanda 07 Sukta 068

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

सरस्वती।

१-३ शन्तातिः। सरस्वती। १ अनुष्टुप्, २ त्रिष्टुप्, ३ गायत्री।
सर॑स्वति व्र॒तेषु॑ ते दि॒व्येषु॑ देवि॒ धाम॑सु ।
जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि ररास्व नः ॥१॥
इ॒दं ते॑ ह॒व्यं घृ॒तव॑त् सरस्वती॒दं पि॑तॄ॒णां ह॒विरा॒स्यं॑१ यत्।
इ॒मानि॑ त उदि॒ता शंत॑मानि॒ तेभि॑र्व॒यं मधु॑मन्तः स्याम ॥२॥
शि॒वा नः॒ शंत॑मा भव सुमृडी॒का स॑रस्वति ।
मा ते॑ युयोम सं॒दृशः॑ ॥१॥