Atharvaveda Shaunaka Samhita – Kanda 07 Sukta 047

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

कुहूः।

१-२ अथर्वा। कुहूः। जगती, २ त्रिष्टुप्।
कु॒हूं दे॒वीं सु॒कृतं॑ विद्म॒नाप॑सम॒स्मिन् य॒ज्ञे सु॒हवा॑ जोहवीमि ।
सा नो॑ र॒यिं वि॒श्ववा॑रं॒ नि यच्छाद् ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्यऽम्॥१॥
कु॒हूर्दे॒वाना॑म॒मृत॑स्य॒ पत्नी॒ हव्या॑ नो अस्य ह॒विषो॑ जुषेत ।
शृ॒णोतु॑ य॒ज्ञमु॑श॒ती नो॑ अ॒द्य रा॒यस्पोषं॑ चिकि॒तुषी॑ दधातु ॥२॥