Atharvaveda Shaunaka Samhita – Kanda 07 Sukta 018

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

दवृष्टिः।

१-२ अथर्वा। पृथिवि, पर्जन्यः। १ चतुष्पदा भुरिगुष्णिक्, २ त्रिष्टुप्।
प्र न॑भस्व पृथिवि भि॒न्द्धी॒३दं दि॒व्यं नभः॑ ।
उ॒द्नो दि॒व्यस्य॑ नो धात॒रीशा॑नो॒ वि ष्या॒ दृति॑म्॥१॥
न घ्रंस्त॑ताप॒ न हि॒मो ज॑घान॒ प्र न॑भतां पृथि॒वी जी॒रदा॑नुः ।
आप॑श्चिदस्मै घृ॒तमित् क्ष॑रन्ति॒ यत्र॒ सोमः॒ सद॒मित् तत्र॑ भ॒द्रम्॥२॥