Atharvaveda Shaunaka Samhita – Kanda 07 Sukta 001

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

आत्मा।

१-२ अथर्वा (ब्रह्मवर्चसकामः) । आत्मा। त्रिष्टुप्, २ विराड् जगती।
धी॒ती वा॒ ये अन॑यन् वा॒चो अग्रं॒ मन॑सा वा॒ येऽव॑दन्नृ॒ तानि॑ ।
तृ॒तीये॑न॒ ब्रह्म॑णा वावृ॒धा॒नास्तु॒रीये॑णामन्वत॒ नाम॑ धे॒नोः ॥१॥
स वे॑द पु॒त्रः पि॒तरं॒ स मा॒तरं॒ स सू॒नुर्भु॑व॒त् स भु॑व॒त् पुन॑र्मघः ।
स द्यामौ॑र्णोद॒न्तरि॑क्षं॒ स्वः॑१ स इ॒दं विश्व॑मभवत् स आभ॑वत्॥२॥