Atharvaveda Shaunaka Samhita – Kanda 07 Sukta 09

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

स्वस्तिदा पूषा।

१-४ उपरिबभ्रवः। पूषा। त्रिष्टुप्, ३ त्रिपदा आर्षी गायत्री, ४ अनुष्टुप्।
प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः ।
उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा॑ च चरति प्रजा॒नन्॥१॥
पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॑ सो अ॒स्माँ अभ॑यतमेन नेषत्।
स्व॒स्ति॒दा आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन् पु॒र ए॑तु प्रजा॒नन्॥२॥
पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम क॒दा च॒न।
स्तो॒तार॑स्त इ॒ह स्म॑सि ॥३॥
परि॑ पू॒षा प॒रस्ता॒द्धस्तं॑ दधातु॒ दक्षि॑णम्।
पुन॑र्नो न॒ष्टमाज॑तु॒ सं न॒ष्टेन॑ गमेमहि ॥४॥