Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 130

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

स्मरः।

१-४ अथर्वाङ्गिराः। स्मरः। अनुष्टुप्, १ विराट् पुरस्ताद्बृहती।
र॒थ॒जितां॑ राथजिते॒यीना॑मप्स॒रसा॑म॒यं स्म॒रः ।
देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ॥१॥
अ॒सौ मे॑ स्मरता॒दिति॑ प्रि॒यो मे॑ स्मरता॒दिति॑ ।
देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ॥२॥
यथा॒ मम॒ स्मरा॑द॒सौ नामुष्या॒हं क॒दा च॒न।
देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ॥३॥
उन्मा॑दयत मरुत॒ उद॑न्तरिक्ष मादय ।
अग्न॒ उन्मा॑दया॒ त्वम॒सौ मामनु॑ शोचतु ॥४॥