Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 049

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

अग्निस्तवः।

१-३ गार्ग्यः। अग्निः। १ अनुष्टुप्, २ जगती, ३ विराड्जगती।
न॒हि ते॑ अग्ने त॒न्वः क्रू॒रमा॒नंश॒ मर्त्यः॑ ।
क॒पिर्ब॑भस्ति॒ तेज॑नं॒ स्वं ज॒रायु॒ गौरि॑व ॥१॥
मे॒ष इ॑व॒ वै सं च॒ वि चो॒र्व॒ऽच्यसे॒ यदु॑त्तर॒द्रावुप॑रश्च॒ खाद॑तः ।
शी॒र्ष्णा शिरोऽप्स॒साप्सो॑ अ॒र्दय॑न्नं॒शून् ब॑भस्ति॒ हरि॑तेभिरा॒सभिः॑ ॥२॥
सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः ।
नि यन्नि॒यन्त्युप॑रस्य॒ निष्कृ॑तिं पु॒रू रेतो॑ दधिरे सूर्य॒श्रितः॑ ॥३॥