Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 042

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

परस्परचित्तैकीकरणम्।

१-३ भृग्वङ्गिराः। (परस्परचित्तैकीकरणकामः)। मन्युः। १-२ भुरिक्,३ अनुष्टुप्।
अव॒ ज्यामि॑व॒ धन्व॑नो म॒न्युं त॑नोमि ते हृ॒दः ।
यथा॒ संम॑नसौ भू॒त्वा सखा॑याविव॒ सचा॑वहै ॥१॥
सखा॑याविव सचावहा॒ अव॑ म॒न्युं त॑नोमि ते ।
अ॒धस्ते॑ अश्म॑नो म॒न्युमुपा॑स्यामसि॒ यो गु॒रुः ॥२॥
अ॒भि ति॑ष्ठामि ते म॒न्युं पार्ष्ण्या॒ प्रप॑देन च ।
यथा॑व॒शो न वादि॑षो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥३॥