Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 104

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

शत्रुनाशनम्।

१-३ प्रशोचनः। इन्द्राग्नी, ३ इन्द्रानी, सोम इन्द्रश्च। अनुष्टुप्।

आ॒दाने॑न सं॒दाने॑ना॒मित्रा॒ना द्या॑मसि ।
अ॒पा॒ना ये चै॑षां प्रा॒णा असु॒नासू॒न्त्सम॑च्छिदन्॥१॥
इ॒दमा॒दान॑मकरं॒ तप॒सेन्द्रे॑ण॒ संशि॑तम्।
अ॒मित्रा॒ येऽत्र॑ नः॒ सन्ति॒ तान॑ग्न॒ आ द्या॒ त्वम्॥२॥
ऐना॑न् द्यतामिन्द्रा॒ग्नी सोमो॑ राजा॑ च मे॒दिनौ॑ ।
इन्द्रो॑ म॒रुत्वा॑ना॒दान॑म॒मित्रे॑भ्यः कृणोतु नः ॥३॥