Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 072

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

वाजीकरणम्।

१-३ अथर्वाङ्गिराः। शेपोऽर्कः। १ जगती, २ अनुष्टुप्, ३ भुरिक्।
यथा॑सि॒तः प्र॒थय॑ते॒ वशाँ॒ अनु॒ वपूं॑षि कृ॒ण्वन्नसु॑रस्य मा॒यया॑ ।
ए॒वा ते॒ शेपः॒ सह॑सा॒यम॒र्कोऽङ्गे॒नाङ्गं॒ संस॑मकं कृणोतु ॥१॥
यथा॒ पस॑स्तायाद॒रं वाते॑न स्थूल॒भं कृ॒तम्।
याव॒त् पर॑स्वतः॒ पस॒स्ताव॒त् ते वर्धतां॒ पसः॑ ॥२॥
या॒व॒द॒ङ्गीनं॒ पार॑स्वतं॒ हास्ति॑नं॒ गार्द॑भं च॒ यत्।
याव॒दश्वस्य वा॒जिन॒स्ताव॑त् ते वर्धतां॒ पसः॑ ॥३॥