Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 002

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

आत्मगोपनम्।

१-३ अथर्वा। सोमः, वनस्पतिः। परोष्णिक्।
इन्द्रा॑य॒ सोम॑मृत्विजः सु॒नोता च॑ धावत ।
स्तो॒तुर्यो वचः॑ शृ॒णव॒द्धवं॑ च मे ॥१॥
आ यं वि॒शन्तीन्द॑वो॒ वयो॒ न वृ॒क्षमन्ध॑सः ।
विर॑प्शि॒न् विमृधो॑ जहि रक्ष॒स्विनीः॑ ॥२॥
सु॒नोता॑ सोम॒पाव्ने॑ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।
युवा॒ जेतेशा॑नः॒ स पु॑रुष्टु॒तः ॥३॥