Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 021

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

केशवर्धनी औषधिः।

१-३ शन्तातिः। चन्द्रमाः। अनुष्टुप्।
इ॒मा यास्ति॒स्रः पृ॑थि॒वीस्तासां॑ ह॒ भूमि॑रुत्त॒मा।
तासा॒मधि॑ त्व॒चो अ॒हं भे॑ष॒जं समु॑ जग्रभम्॥१॥
श्रेष्ठ॑मसि भेष॒जानां॒ वसि॑ष्ठं॒ वीरु॑धानाम्।
सोमो॒ भग॑ इव॒ यामे॑षु॒ दे॒वेषु॒ वरु॑णो॒ यथा॑ ॥२॥
रेव॑ती॒रना॑धृषः सिषा॒सवः॑ सिषासथ ।
उ॒त स्थ के॑श॒दृंह॑णी॒रथो॑ ह केश॒वर्ध॑नीः ॥३॥