Rigveda – Shakala Samhita – Mandala 05 Sukta 073

A
A+
१० पौर आत्रेयः। अश्विनौ। अनुष्टुप्।
यद॒द्य स्थः प॑रा॒वति॒ यद॑र्वा॒वत्य॑श्विना । यद् वा॑ पु॒रू पु॑रुभुजा॒ यद॒न्तरि॑क्ष॒ आ ग॑तम् ॥१॥
इ॒ह त्या पु॑रु॒भूत॑मा पु॒रू दंसां॑सि॒ बिभ्र॑ता । व॒र॒स्या या॒म्यध्रि॑गू हु॒वे तु॒विष्ट॑मा भु॒जे ॥२॥
ई॒र्मान्यद् वपु॑षे॒ वपु॑श्च॒क्रं रथ॑स्य येमथुः । पर्य॒न्या नाहु॑षा यु॒गा म॒ह्ना रजां॑सि दीयथः ॥३॥
तदू॒ षु वा॑मे॒ना कृ॒तं विश्वा॒ यद् वा॒मनु॒ ष्टवे॑ । नाना॑ जा॒ताव॑रे॒पसा॒ सम॒स्मे बन्धु॒मेय॑थुः ॥४॥
आ यद् वां॑ सू॒र्या रथं॒ तिष्ठ॑द् रघु॒ष्यदं॒ सदा॑ । परि॑ वामरु॒षा वयो॑ घृ॒णा व॑रन्त आ॒तप॑: ॥५॥
यु॒वोरत्रि॑श्चिकेतति॒ नरा॑ सु॒म्नेन॒ चेत॑सा । घ॒र्मं यद् वा॑मरे॒पसं॒ नास॑त्या॒स्ना भु॑र॒ण्यति॑ ॥६॥
उ॒ग्रो वां॑ ककु॒हो य॒यिः शृ॒ण्वे यामे॑षु संत॒निः । यद् वां॒ दंसो॑भिरश्वि॒नाऽत्रि॑र्नराव॒वर्त॑ति ॥७॥
मध्व॑ ऊ॒ षु म॑धूयुवा॒ रुद्रा॒ सिष॑क्ति पि॒प्युषी॑ । यत् स॑मु॒द्राति॒ पर्ष॑थः प॒क्वाः पृक्षो॑ भरन्त वाम् ॥८॥
स॒त्यमिद् वा उ॑ अश्विना यु॒वामा॑हुर्मयो॒भुवा॑ । ता याम॑न् याम॒हूत॑मा॒ याम॒न्ना मृ॑ळ॒यत्त॑मा ॥९॥
इ॒मा ब्रह्मा॑णि॒ वर्ध॑ना॒ ऽश्विभ्यां॑ सन्तु॒ शंत॑मा । या तक्षा॑म॒ रथाँ॑ इ॒वाऽवो॑चाम बृ॒हन्नम॑: ॥१०॥