Rigveda – Shakala Samhita – Mandala 05 Sukta 046

A
A+
८ प्रतिक्षत्र आत्रेयः। विश्वे देवाः, ७-८ देवपत्न्यः। जगती, २, ८ त्रिष्टुप्।
हयो॒ न वि॒द्वाँ अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युव॑म् ।
नास्या॑ वश्मि वि॒मुचं॒ नावृत॒॒ पुन॑र्वि॒द्वान् प॒थः पु॑रए॒त ऋ॒जु ने॑षति ॥१॥
अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवा॒: शर्ध॒: प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो ।
उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भग॒: सर॑स्वती जुषन्त ॥२॥
इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्व॑: पृथि॒वीं द्यां म॒रुत॒: पर्व॑ताँ अ॒पः ।
हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं॑ सवि॒तार॑मू॒तये॑ ॥३॥
उ॒त नो॒ विष्णु॑रु॒त वातो॑ अ॒स्रिधो॑ द्रविणो॒दा उ॒त सोमो॒ मय॑स्करत् ।
उ॒त ऋ॒भव॑ उ॒त रा॒ये नो॑ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ॥४॥
उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद् दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे॑ ।
बृह॒स्पति॒: शर्म॑ पू॒षोत नो॑ यमद् वरू॒थ्यं१ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥५॥
उ॒त त्ये न॒: पर्व॑तासः सुश॒स्तय॑: सुदी॒तयो॑ न॒द्य१स्त्राम॑णे भुवन् ।
भगो॑ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒ अदि॑तिः श्रोतु मे॒ हव॑म् ॥६॥
दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु न॒: प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये ।
याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सुहवा॒: शर्म॑ यच्छत ॥७॥
उ॒त ग्ना व्य॑न्तु दे॒वप॑त्नीरिन्द्रा॒ण्य१ग्नाय्य॒श्विनी॒ राट् ।
आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ॥८॥