Rigveda – Shakala Samhita – Mandala 05 Sukta 044

A
A+
१५ काश्यपोऽवत्सारः (१० क्षत्र-मनस-एवावद-यजत-सध्रि- अवत्साराः, ११ विश्ववार- यजत- मायी- अवत्साराः, १२ अवत्सरेण सह सदापृण- यजत- बाहुवृक्त- श्रुतवित्-तर्याः, १३ सुतंभरश्च)। विश्वे देवाः। जगती, १४-१५ त्रिष्टुप्।
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् ।
प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे गि॒रा ऽऽशुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ॥१॥
श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व॑र्वि॒रोच॑मानः क॒कुभा॑मचो॒दते॑ ।
सु॒गो॒पा अ॑सि॒ न दभा॑य सुक्रतो प॒रो मा॒याभि॑र्ऋ॒त आ॑स॒ नाम॑ ते ॥२॥
अत्यं॑ ह॒विः स॑चते॒ सच्च॒ धातु॒ चाऽरि॑ष्टगातु॒: स होता॑ सहो॒भरि॑: ।
प्र॒सर्स्रा॑णो॒ अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो॑ वि॒स्रुहा॑ हि॒तः ॥३॥
प्र व॑ ए॒ते सु॒युजो॒ याम॑न्नि॒ष्टये॒ नीची॑र॒मुष्मै॑ य॒म्य॑ ऋता॒वृध॑: ।
सु॒यन्तु॑भिः सर्वशा॒सैर॒भीशु॑भि॒: क्रिवि॒र्नामा॑नि प्रव॒णे मु॑षायति ॥४॥
सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं॑ वया॒किनं॑ चि॒त्तग॑र्भासु सु॒स्वरु॑: ।
धा॒र॒वा॒केष्वृ॑जुगाथ शोभसे॒ वर्ध॑स्व॒ पत्नी॑र॒भि जी॒वो अ॑ध्व॒रे ॥५॥
या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया॑ दधिरे सि॒ध्रया॒प्स्वा ।
म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो॑ बृ॒हत् सु॒वीर॒मन॑पच्युतं॒ सह॑: ॥६॥
वेत्यग्रु॒र्जनि॑वा॒न् वा अति॒ स्पृध॑: समर्य॒ता मन॑सा॒ सूर्य॑: क॒विः ।
घ्रं॒सं रक्ष॑न्तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त् स्वाव॑सुः ॥७॥
ज्यायां॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते ।
या॒दृश्मि॒न् धायि॒ तम॑प॒स्यया॑ विद॒द् य उ॑ स्व॒यं वह॑ते॒ सो अरं॑ करत् ॥८॥
स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता ।
अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बन्ध॑नी ॥९॥
स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रे॑: ।
अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भि॒: शवि॑ष्ठं॒ वाजं॑ वि॒दुषा॑ चि॒दर्ध्य॑म् ॥१०॥॥
श्ये॒न आ॑सा॒मदि॑तिः क॒क्ष्यो॒३ मदो॑ वि॒श्ववा॑रस्य यज॒तस्य॑ मा॒यिन॑: ।
सम॒न्यम॑न्यमर्थय॒न्त्येत॑वे वि॒दुर्वि॒षाणं॑ परि॒पान॒मन्ति॒ ते ॥११॥॥
स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो॑ वधीद् बाहुवृ॒क्तः श्रु॑त॒वित् तर्यो॑ व॒: सचा॑ ।
उ॒भा स वरा॒ प्रत्ये॑ति॒ भाति॑ च॒ यदीं॑ ग॒णं भज॑ते सुप्र॒याव॑भिः ॥१२॥
सु॒त॒म्भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा॑सा॒मूध॒: स धि॒यामु॒दञ्च॑नः ।
भर॑द् धे॒नू रस॑वच्छिश्रिये॒ पयो॑ऽनुब्रुवा॒णो अध्ये॑ति॒ न स्व॒पन् ॥१३॥
यो जा॒गार॒ तमृच॑: कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा॑नि यन्ति ।
यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥१४॥
अ॒ग्निर्जा॑गार॒ तमृच॑: कामयन्ते॒ऽग्निर्जा॑गार॒ तमु॒ सामा॑नि यन्ति ।
अ॒ग्निर्जा॑गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥१५॥