SELECT KANDA

SELECT SUKTA OF KANDA 05

Atharvaveda Shaunaka Samhita – Kanda 05 Sukta 010

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

आत्मरक्षा

१-८ ब्रह्म। वास्तोष्पतिः। १-६ यवमध्या त्रिपदा गायत्री, ७ यवमध्या ककुप्,
८ पुरोधृतिद्व्यनुष्टुब्गर्भा पराष्टिस्त्र्यवसाना चतुष्पदातिजगती।

अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ प्राच्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात्॥१॥
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ दक्षि॑णाया दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥२॥
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॑ प्र॒तीच्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥३॥
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मोदी॑च्या दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥४॥
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॑ ध्रु॒वाया॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥५॥
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मो॒र्ध्वाया॒ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥६॥
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॑ दि॒शाम॑न्तर्दे॒शेभ्यो॑ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥७॥
बृ॒ह॒ता मन॒ उप॑ ह्वये मात॒रिश्व॑ना प्राणापा॒नौ।
सूर्या॒च्चक्षु॑र॒न्तरि॑क्षा॒च्छ्रोत्रं॑ पृथि॒व्याः शरी॑रम्।
सर॑स्वत्या॒ वाच॒मुप॑ ह्वयामहे मनो॒युजा॑ ॥८॥