SELECT KANDA

SELECT SUKTA OF KANDA 05

Atharvaveda Shaunaka Samhita – Kanda 05 Sukta 009

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

आत्मा

१-८ ब्रह्म। वास्तोष्पतिः, आत्मा। १,५ दैवी बृहती, २, ६ दैवी त्रिष्टुप्, ३, ४ दैवी जगती,
७ विराडुष्णिग्बृहतीगर्भा पञ्चपदा जगती, ८ पुरस्कृतित्रिष्टुब्बृहतीगर्भा चतुष्पदा त्र्यवसाना जगती।
दि॒वे स्वाहा॑ ॥१॥
पृ॒थि॒व्यै स्वाहा॑ ॥२॥
अ॒न्तरि॑क्षाय॒ स्वाहा॑ ॥३॥
अ॒न्तरि॑क्षाय॒ स्वाहा॑ ॥४॥
दि॒वेस्वाहा॑ ॥५॥
पृ॒थि॒व्यै स्वाहा॑ ॥६॥
सूर्यो॑ मे॒ चक्षु॒र्वातः॑ प्रा॒णो॒३न्तरि॑क्षमा॒त्मा पृ॑थि॒वी शरी॑रम्।
अ॒स्तृ॒तो नामा॒हम॒य म॑स्मि॒ स आ॒त्मानं॒ नि द॑धे॒ द्यावा॑पृथि॒वीभ्यां॑ गोपी॒थाय॑ ॥७॥
उदायु॒रुद् बल॒मुत् कृ॒तमुत् कृ॒त्यामुन्म॑नी॒षामुदि॑न्द्रि॒यम्।
आयु॑ष्कृ॒दायु॑ष्पत्नी॒ स्वधा॑वन्तौ गो॒पा मे॑ स्तं गोपा॒यतं॑ मा ।
आ॒त्म॒सदौ॑ मे स्तं॒ मा॑ हिंसिष्टम्॥८॥