SELECT KANDA

SELECT SUKTA OF KANDA 16

Atharvaveda Shaunaka Samhita – Kanda 16 Sukta 004

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

१-७ ब्रह्मा। आदित्यः,। १,३ साम्नी अनुष्टुप्, २ साम्नी उष्णिक्, ४ त्रिपदा अनुष्टुप्,
५ आसुरी गायत्री, ६ आर्ची उष्णिक्, ७ त्रिपदा विराड् गर्भाऽनुष्टुप्।

नाभि॑र॒हं र॑यी॒णां नाभिः॑ समा॒नानां॑ भूयासम्॥१॥
स्वा॒सद॑सि सू॒षा अ॒मृतो॒ मर्त्ये॒श्वा॥२॥
मा मां प्रा॒णो हा॑सी॒न्मो अ॑पा॒नोऽव॒हाय॒ परा॑ गात्॥३॥
सूर्यो॒ माह्नः॑ पात्व॒ग्निः पृ॑थि॒व्या वा॒युर॒न्तरि॑क्षाद् य॒मो म॑नु॒ष्येऽभ्यः॒ सर॑स्वती॒ पार्थि॑वेभ्यः ॥४॥
प्राणा॑पानौ॒ मा मा॑ हासिष्टं॒ मा जने॒ प्र मे॑षि ॥५॥
स्व॒स्त्य॑१द्योषसो॑ दो॒षस॑श्च॒ सर्व॑ आपः॒ सर्व॑गणो अशीय ॥६॥
शक्व॑री स्थ प॒शवो॑ मोप॑ स्थेषुर्मि॒त्रावरु॑णौ मे प्राणापा॒नाव॒ग्निर्मे॒ दक्षं॑ दधातु ॥७॥