SELECT KANDA

SELECT SUKTA OF KANDA 16

Atharvaveda Shaunaka Samhita – Kanda 16 Sukta 002

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

१-६ अथर्वा। वाक्। १ आसुरी अनुष्टुप्, २ आसुरी उष्णिक्, ३ साम्नी उष्णिक्,
४ त्रिपदा साम्नी बृहती, ५ आर्ची अनुष्टुप्, ६ निचृद् विराड् गायत्री।

निर्दु॑रर्म॒ण्य ऊ॒र्जा मधु॑मती॒ वाक्॥१॥
मधु॑मती स्थ॒ मधु॑मतीं॒ वाच॑मुदेयम्॥२॥
उप॑हूतो मे गो॒पाः उप॑हूतो गोपी॒थः ॥३॥
सु॒श्रुतौ॒ कर्णौ॑ भद्र॒श्रुतौ॒ कर्णौ॑ भ॒द्रं श्लोकं॑ श्रूयासम्॥४॥
सुश्रु॑तिश्च॒ मोप॑श्रुतिश्च॒ मा हा॑सिष्टां॒ सौप॑र्णं॒ चक्षु॒रज॑स्रं॒ ज्योतिः॑ ॥५॥
ऋषी॑णां प्रस्त॒रोऽसि॒ नमो॑ऽस्तु दैवा॑य प्रस्त॒राय॑ ॥६॥