SELECT KANDA

SELECT SUKTA OF KANDA 02

Atharvaveda Shaunaka Samhita – Kanda 02 Sukta 011

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

श्रेयःप्राप्तिः।

१-५ शुक्रः। कृत्यादूषणम्। १ चतुष्पदा विराट् गायत्री, २-५ त्रिपदा परोष्णिक्, ४ पिपीलिकमध्या निचृत्।

दूष्या॒ दूषि॑रसि हे॒त्या हे॒तिर॑सि मे॒न्या मे॒निर॑सि ।
आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥१॥
स्र॒क्त्योऽसि प्रतिस॒रोऽसि प्रत्यभि॒चर॑णोऽसि ।
आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥२॥
प्रति॒ तम॒भि च॑र॒ यो॒ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥३॥
सू॒रिर॑सि वर्चो॒धा अ॑सि तनू॒पानोऽसि ।
आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥४॥
शु॒क्रोऽसि भ्रा॒जोऽसि॒ स्वऽरसि॒ ज्योति॑रसि ।
आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥५॥