Rigveda – Shakala Samhita – Mandala 02 Sukta 036

A
A+
६ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। ऋतुदेवताः- १ इन्द्रो मधुश्च, २मरुतो माधवश्च, ३ त्वष्टा शुक्रश्च, ४ अग्निः शचिश्च, ५ इन्द्रो नभश्च, ६ मित्रावरुणौ नभस्यश्च। जगती।
तुभ्यं॑ हिन्वा॒नो व॑सिष्ट॒ गा अ॒पो ऽधु॑क्षन् त्सी॒मवि॑भि॒रद्रि॑भि॒र्नर॑: ।
पिबे॑न्द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं॑ प्रथ॒मो य ईशि॑षे ॥१॥
य॒ज्ञैः सम्मि॑श्ला॒: पृष॑तीभिॠ॒ष्टिभि॒र्याम॑ञ्छु॒भ्रासो॑ अ॒ञ्जिषु॑ प्रि॒या उ॒त ।
आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ॥२॥
अ॒मेव॑ नः सुहवा॒ आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन ।
अथा॑ मन्दस्व जुजुषा॒णो अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ॥३॥
आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन् हो॑त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु ।
प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी॑ध्रा॒त् तव॑ भा॒गस्य॑ तृप्णुहि ॥४॥
ए॒ष स्य ते॑ त॒न्वो॑ नृम्ण॒वर्ध॑न॒: सह॒ ओज॑: प्र॒दिवि॑ बा॒ह्वोर्हि॒तः ।
तुभ्यं॑ सु॒तो म॑घव॒न् तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत् पि॑ब ॥५॥
जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे स॒त्तो होता॑ नि॒विद॑: पू॒र्व्या अनु॑ ।
अच्छा॒ राजा॑ना॒ नम॑ एत्या॒वृतं॑ प्रशा॒स्त्रादा पि॑बतं सो॒म्यं मधु॑ ॥६॥